हसन्ती

सुधाव्याख्या

हसति । ‘हसे हसने’ (भ्वा० प० से०) । ‘लटः शतृ-’ (३.२.१२४) । ‘शपुश्यनोः’ (७.१.८१) इति नुम् । ‘हसन्त्यङ्गारधान्यां च मल्लिकाशाकिनीभिदोः’ इति विश्वः ॥