तितउः

सुधाव्याख्या

द्वे तनोति । तन्यते वा । अनेन वा । ‘तनु विस्तारे’ (त० उ० से०) । तनोतेर्ड उः सन्वच्च’ (उ० ५.५२) । ‘चालनं तितउ प्रोक्तम्’ इति क्लीबकाण्डे रत्नकोषः । ‘न स्त्री तितउ चालनी’ इति त्रिकाण्डशेषः ॥


प्रक्रिया

धातुः -


तनुँ विस्तारे
तन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तन् + ड - उणादिसूत्रम् ।
तन् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
तितउः
x000D