उलूखलम्

सुधाव्याख्या

उद्विति । ऊर्ध्वं च तत् खं च । ऊर्ध्वखं लाति । ‘आतोऽनुप-’ (३.२.४) इति कः । पृषोदरादिः (६.३.१०९) । ‘उदूखलं गुग्गुलौ स्यादुलूखलेऽपि न द्वयोः’ (इति मेदिनी) ॥