नीवारः

सुधाव्याख्या

नि व्रियन्ते । ‘वृञ् वरणे’ (स्वा० उ० से०) । ‘नौ वृ धान्ये’ (३.३.४८) इति घञ् । ‘उपसर्गस्य-’ (६.३.१२२) इति दीर्घः । ‘स्यान्नीवारो वणिजके वास्तव्येऽपि च दृश्यते' इति विश्वः ॥