त्रिफला

सुधाव्याख्या

त्रीति । त्रयाणां फलानां समाहारः । अजादिः (४.१.४) । तृफति । ‘तृफ तृप्तौ’ (तु० प० से०) ।-‘तृफश्च’ (उ० १.१०४) इति कलः । ‘त्रिफला तृफलापि च’ इति त्रिकाण्डशेषः ॥


प्रक्रिया

धातुः -


त्रि + फल - द्वन्द्वे च 1.1.31
त्रिफल
त्रिफला (टाप्) - अजाद्यतष्टाप्‌ 4.1.4
त्रिफला (सु) - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
x000D