मोरटम्

सुधाव्याख्या

मोरेति । मुरति । ‘मुर वेष्टने’ (तु० प० से०) । ‘शकादिभ्योऽटन्’ (उ० ४.८१) ॥


प्रक्रिया

धातुः -


मुरँ वेष्टने
मुर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मुर् + अटन् – उणादि ४.८१
मुर् + अट - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
मोरटम् - पुगन्तलघूपधस्य च 7.3.86
x000D