शिग्रुजम्

सुधाव्याख्या

शीति । शिग्रोर्जायते स्म । ‘पञ्चम्याम्' (३.२.९८) इति डः ॥


प्रक्रिया

धातुः -


शिग्रु + ङसि (जनीँ प्रादुर्भावे) - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
शिग्रु + ङसि + जन् + ड - पञ्चम्यामजातौ 3.2.98
शिग्रु + जन् + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
शिग्रु + जन् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
शिग्रु + ज् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
शिग्रुजम्
x000D