यवाग्रजः

सुधाव्याख्या

यवाग्राज्जायते स्म । ‘पञ्चम्याम्-’ (३.२.९८) इति डः ॥


प्रक्रिया

धातुः -


यवाग्र + ङस् (जनीँ प्रादुर्भावे) - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यवाग्र + ङसि + जन् + ड - पञ्चम्यामजातौ 3.2.98
यवाग्र + जन् + ड - सुपो धातुप्रातिपदिकयोः 2.4.71
यवाग्र + जन् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
यवाग्र + ज् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
यवाग्रज + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
यवाग्रज + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यवाग्रज + रु - ससजुषो रुः 8.2.66
यवाग्रज + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
यवाग्रजः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D