कुसुम्भम्

सुधाव्याख्या

कुस्यति । ‘कुस संश्लेषणे' (दि० प० से०) । ‘कुसेरुम्भोमेदेताः’ (उ० ४.१०६) इत्युम्भः । बाहुलकान्न गुणः । ‘कुसुम्भं हेमनि महाराजने ना कमण्डलौ' (इति मेदिनी) ॥


प्रक्रिया

धातुः -


कुसँ संश्लेषणे
कुस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुस् + उम्भ – उणादि ४.१०६
कुसुम्भम्
x000D