पिचुः

सुधाव्याख्या

अथेति । पिचति । ‘पिचु मर्दने’ () । पचति वा । मृगय्वादिः (उ० १.३७) । ‘पिचुर्ना कुष्ठभेदे च कर्षे तूलेऽसुरान्तरे' इति विश्वमेदिन्यौ ॥