दार्विका

सुधाव्याख्या

दार्वी दारुहरिद्रा । तद्विकारोऽपि दार्वी अभेदोपचारात् । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥


प्रक्रिया

धातुः -


दार्वी + कन् - न सामिवचने 5.4.5, इदमेव निषेधसूत्रमत्यन्तस्वार्थिकमपि कनं ज्ञापयति ।
दार्वी + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
दार्वि + क - केऽणः 7.4.13
दार्विका (टाप्) - अजाद्यतष्टाप्‌ 4.1.4
दार्विका (सु) - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
x000D