मयूरकम्

सुधाव्याख्या

मयूरस्य प्रतिकृतिः । ‘इवे प्रतिकृतौ’ (५.३.९६) इति कन् । मयूरं कायति वा । सादृश्यात् । ‘कै शब्दे’ (भ्वा० प० अ०) । कः (३.२.३) ॥


प्रक्रिया

धातुः -


कै शब्दे
मयूर + कै + क - आतोऽनुपसर्गे कः 3.2.3
मयूर + कै + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
मयूर + क् + अ - आदेच उपदेशेऽशिति 6.1.45
मयूरकम्
x000D