वितुन्नकम्

सुधाव्याख्या

वितुद्यते स्म । ‘तुद व्यथने’ (तु० उ० अ०) । क्तः (३.२.१०२) । स्वार्थे कन् (ज्ञापि० ५.४.५) ॥


प्रक्रिया

धातुः -


तुदँ व्यथने
तुद् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वि + तुद् + क्त - निष्ठा 3.2.102
वि + तुद् + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वितुन्न
वितुन्न + कन् – ज्ञापि ५.४.५
वितुन्न + क - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वितुन्नकम्
x000D