सौवीरम्

सुधाव्याख्या

सुवीरे देशे भवम् । तत्र ‘भवः’ (४.३.५३) इत्यण् । ‘सौवीरं काञ्जिके स्रोतोञ्जने च बदरीफले । ना तु नीवृति’ इति विश्वः (मेदिनी) ॥


प्रक्रिया

धातुः -


सुवीर + ङि + अण् - तत्र भवः 4.3.53
सुवीर + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
सुवीर + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सुवीर् + अ - यस्येति च 6.4.148
सौवीरम्
x000D