मगधः

सुधाव्याख्या

स्युरिति । मगन्ध्यन्ति याचन्ते । ‘मगध' इति याञ्चार्थः कण्ड्वादियगन्तः अच् (३.१.१३४) । यस्य हलः (६.४.४९) इति यलोपःप्रज्ञाद्यण् (५.४.३८) वा ॥ मुकुटस्तु ‘मधु मधुरं कायन्ति’ इति विगृहन् ‘मधुकाः’ इति पाठं मन्यते ॥