शस्त्री

सुधाव्याख्या

स्येति । शस्यतेऽनया । ‘शसु हिंसायाम्' (भ्वा० प० से०) 'दाम्नीशस-' (३.२.१८२) इति ष्ट्रन् । ङीष् (४.१.४१) शस्त्रमायुधे । लोहे शस्त्री छुरिकायाम्’ इति हैमः ॥