शत्रुः

सुधाव्याख्या

वीति । शातयति । ‘शद्लृ शातने’ (भ्वा० प० अ०) । ण्यन्तः । ‘रुशातिभ्यां क्रुन्’ (उ० ४.१०४) । ‘बहुलमन्यत्रापि () इति णिलुक् । शदेः ‘जवादयश्च’ (उ० ४.१०२) इति रुः हस्वश्च-इति मुकुटः । तन्न । उक्तरीत्या निर्वाहात् ॥