तूणः

सुधाव्याख्या

त्विति । तूणयति । 'तूण सङ्कोचे’ (चु० अ० से०) । पचाद्यच् (३.१.१३४) तूण्यते शरैः । घञ् (३.३.१९) वा । तूणा च । ‘स्त्रियां तूणेषुधी उपासङ्गः’ इति रत्नकोषः ॥