उपासनम्

सुधाव्याख्या

उपपूर्वः ‘असु क्षेपणे' (दि० प० सं०) । ‘आस उपवेशने' (अ० आ० से०) वा । भावे ल्युट् (३.३.११५) । 'उपासनमासने । शुश्रूषायां शराभ्यासेऽपि' इति हैमः ॥