कोदण्डम्

सुधाव्याख्या

कोटति । ‘कुट अनृतभाषणे' । बाहुलकादण्डन् । पृषोदरादिः (६.३.१०९) । कौति । विच् (३.२.७५) कौर्दण्डो वंशोऽस्य वा । ‘कोदण्डं कार्मुके देशभेदभूतलयोरपि’ इति हेमचन्द्रः ॥