सौविदः

सुधाव्याख्या

सुविदन्ति । ‘इगुपध-’ (३.१.१३५) इति कः । सुविदा एव । प्रज्ञादित्वात् (५.४.३८) स्वार्थेऽण् । यद्वा सुवेदनम् । सम्पदादि क्विप् (वा० ३.३.१०८) । सुविद् सुज्ञानमस्त्येषाम् । ज्योत्स्नादित्वात् (वा० ५.२.१०३) अण् । यद्वा सुविदश्चतुराः स्त्रियस्तासामिमे रक्षकाः । ‘तस्येदम्’ (४.३.१२०) इत्यण् ॥


प्रक्रिया