बलविन्यासः

सुधाव्याख्या

बलस्य सेनाया विन्यासो विभज्य स्थापनम् ॥ भयिति । भेदा विशेषाः यदाह कामन्दकिः-‘तिर्यग्वृत्तिस्तु दण्डः स्यद्रोगोऽन्वावृत्तिरेव च । मण्दलः सर्वतोवृत्तिः पृथग्वृत्तिरसंहतः’ इति । दण्डवदवस्थानं दण्डः । अन्योन्यानुगता वृतिर्भोगः । सर्पशरीरवदवस्था मण्डलः । गजादीनां विजातीयैरमिश्रितानां स्थानमसंहतः । शकट-मकर-पताका-सर्वतोभद्र दुर्जयादयोऽपि ॥