त्वरितः

सुधाव्याख्या

त्वरते । ‘ञित्वरा सम्भ्रमे’ (भ्वा० आ० से०) । ‘ञीतः क्तः’ (३.२.१९७) । त्वरा सञ्जातास्य, इति वा । इतच् (५.२.३६) ‘त्वरितं वेगतद्वतोः’ (इति हैमः) ॥