जङ्घाकरिकः

सुधाव्याख्या

जेति । जज्ञाङ्घासाध्यत्वादुपचाराद्गतिर्जङ्घा । सैव करो राजदेयो भागः, आकरः श्रेष्ठो वा । जह्वाकरोऽस्यास्ति । ठन् (५.२.११५) जङ्घैव करी हस्ती यस्य, इति वा ॥