अनीकस्थः

सुधाव्याख्या

अनीकेन, अनीके वा तिष्ठति । ‘सुपि-’ (३.२.४) इत कः । अनीकस्थो रणगते हस्तिशिक्षाविचक्षणे । राजरक्षिणि चिह्ने च वीरमर्दनकेऽपि च’ इति विश्वमेदिन्यौ ॥