प्राजिता

सुधाव्याख्या

प्राजति । ‘अज गत्यादौ’ (भ्वा० प० से०) । तृच् अन्तर्भावितण्यर्थे वा । ‘वलादावार्धधातुके वेष्यते’ (भाष्य० २.४५६) इति वी न–प्राजयति-इति स्वामिमुकुटोक्तं चिन्त्यम् । णिचि वीभावस्य नित्यत्वात् । 'प्राजयिता' इति रूपप्रसङ्गाच्च । यदपि-वानुवृत्तेर्वाभावो नास्ति–इति स्वामिनोक्तम् । तदपि चिन्त्यम् । वृत्यादौ वानुवृत्तेरदर्शनात् ॥


प्रक्रिया

धातुः -


अजँ गतिक्षेपणयोः
प्र + अज् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्र + अज् + तृच् - ण्वुल्तृचौ 3.1.133
प्र + अज् + तृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्राज् + तृ - अकः सवर्णे दीर्घः 6.1.101
प्राज् + इट् + तृ - आर्धधातुकस्येड् वलादेः 7.2.35
प्राज् + इ + तृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्राजितृ + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्राजितृ + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्राजित् + अनङ् + स् - ऋदुशनस्पुरुदंसोऽनेहसां च 7.1.94
प्राजित् + अन् + स् - हलन्त्यम् 1.3.3,उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्राजित् + आन् + स् - सर्वनामस्थाने चासम्बुद्धौ 6.4.8
प्राजित् + आन् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
प्राजिता - नलोपः प्रातिपदिकान्तस्य 8.2.7