कूबरः

सुधाव्याख्या

क्विति । कूवते । ‘कूङ् शब्दे’ (तु० अ० से०) । बाहुलकाद्वरच् । कुटादिः । ‘कूवरस्त्रिषु चारौ ना कुब्जकेऽस्त्री युगंधरे । (इति मेदिनी)—कूयते-इति स्वामी ॥