धूः

सुधाव्याख्या

ध्विति । धूर्वति । ‘धूर्वी हिंसायाम् (भ्वा० प० से०) । 'भ्राजभास-’ (३.२.१७७) इति क्विप् । ‘राल्लोपः’ (६.४.२१) । ‘र्वोः-’ (८.२.७६) इति दीर्घः । ‘धूर्यानमुखभारयोः’ इति हैमः) ॥