शकटः

सुधाव्याख्या

शक्नोति भारं वोढुम् । जीवयितुं वा । तदुक्तम् –‘शकटः शाकिनी गावो यानमास्कन्दनं स्वनम् । अनूपः पर्वतो राजा दुर्भिक्षे नव वृत्तयः’ इति । ‘शक्लृ शक्तौ’ (स्वा० प० अ०) । 'शकादिभ्योऽटन्' (उ० ४.८१) ॥