शताङ्गः

सुधाव्याख्या

येति । यान्त्यनेन । ‘या प्रापणे’ (अ० प० अ०) । ‘करणा-' (३.३.११७) इति ल्युट् । चक्रमस्यास्ति इनिः (५.२.११५) । युद्धायेदम् । तस्मिन् । शतमङ्गान्यवयवा यस्य ॥