सैन्धवः

सुधाव्याख्या

सिन्धुषु भवः । ‘तत्र भवः’ (४.३.५३) इत्यण् । ‘सैन्धवस्तु सिन्धुदेशोद्भवे हये । मणिमन्थेऽपि’ इति हैमः ॥