पीतिः

सुधाव्याख्या

पिबति । ‘पा पाने’ (भ्वा० प० अ०) । क्तिन् (३.३.१७४) । ‘घुमास्था-' (६.४.६६) इतीत्वम् । ‘पीतिर्नाश्वे स्त्रियां पाने’ (इति मेदिनी) । ‘वीति’ इति पाठे । वेति । 'वी गत्यादिषु' (अ० प० अ०) । क्तिच् (३.३.१७४) । 'वीतिरश्वेऽशने गतौ । प्रजने धावने दीप्तौ’ इति हैमः ॥