चूलिका

सुधाव्याख्या

केति । कर्णस्य मूलम् । चूल्यतेऽनया । ‘चूल समुच्छ्राये’ () । ‘संज्ञायाम्’ (३.३.१०९) इति ण्वुल् । ‘चूलिका नाटकस्याङ्के कर्णमूले च हस्तिनाम्’ (इति मेदिनी) ॥