निर्मदः

सुधाव्याख्या

मदान्निर्गतः । निर्गतो मदोऽस्माद्वा ॥


प्रक्रिया

धातुः -


निर् + मद + सु - प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः (2.2.4) । वार्तिकम् ।
निर्मद - सुपो धातुप्रातिपदिकयोः 2.4.71
निर्मद + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
निर्मद + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
निर्मद + रु - ससजुषो रुः 8.2.66
निर्मद + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
निर्मदः - खरवसानयोर्विसर्जनीयः 8.3.15