कलभः

सुधाव्याख्या

केति । कलयति । ‘कल गतिसंख्यानयोः’ (चु० उ० से०) कलते वा । ‘कल शब्दसंख्यानयोः’ (भ्वा० आ० से०) । कलं भाषते वा । ‘अन्येभ्योऽपि-’ (वा० ३.२.१०१) इति डः ॥


प्रक्रिया

धातुः -


भाषँ व्यक्तायां वाचि | |x000D | भाष् | - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9 |x000D | कल + अम् + भाष् + ड | - अन्येभ्योऽपि दृश्यते (3.2.101) । वार्तिकम् । |x000D | कल + भाष् + ड | - सुपो धातुप्रातिपदिकयोः 2.4.71 |x000D | कल + भाष् + अ | - चुटू 1.3.7, तस्य लोपः 1.3.9 |x000D | कल + भ् + अ | - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः । |x000D | कलभ + सु | - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2 |x000D | कलभ + स् | - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9 |x000D | कलभ + रु | - ससजुषो रुः 8.2.66 |x000D | कलभ + र् | - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9 |x000D | कलभः | - खरवसानयोर्विसर्जनीयः 8.3.15 |x000D