जीवः

सुधाव्याख्या

जीति । जीवनम् । 'जीव प्राणधारणे' (भ्वा० प० से०) । घञ् (३.३.१८) । ‘जीवः प्राणिनि वृत्तौ च वृक्षभेदे बृहस्पतौ । जीवा जीवन्तिकामौर्वीवचाशिञ्जितभूमिषु । न स्त्री तु जीविते’ (इति मेदिनी) ॥