असुः

सुधाव्याख्या

पुमिति । अस्यन्ते, अस्यन्ति, वा । 'असु क्षेपणे’ (दि० प० से०) । अस्यत एभिः, इति वा । 'अस दीप्तौ’ (भ्वा० उ० से०) । 'शॄस्वृस्निहि-' (उ० १.१०) इत्युः ।-बाहुलकात् इति मुकुटस्तूपेक्ष्यः ॥