परिपन्थी

सुधाव्याख्या

परि दोषाख्याने पन्थयितुं शीलः । ‘पथि गतौ’ चुरादिः । णिनिः (३.२.७८) । ‘परि’ शब्दश्च प्रकृते ‘दोषाख्याने निरसने पूजाव्याप्त्योश्च भूषणे’ (इति मेदिनी) ॥