कृत्तिः

सुधाव्याख्या

कृत्यते । ‘कृती छेदने’ (तु० प० से०) । क्तिन् (३.३.९४) । ‘कृत्तिश्चर्मत्वचोर्भूर्जे कृत्तिकायां द्वयं स्त्रियाम्’ (इति मेदिनी) ॥