वृत्ताध्ययनर्द्धिः

सुधाव्याख्या

वृत्तं चाचारः,‘अध्ययनं च गुरुमुखाद्वेदाक्षरग्रहणम् । तयोर्ऋद्धिः॥


प्रक्रिया

धातुः -


वृत्त + सु + अध्ययन + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
वृत्त + अध्ययन - सुपो धातुप्रातिपदिकयोः 2.4.71
वृत्ताध्ययन - अकः सवर्णे दीर्घः 6.1.101
वृत्ताध्ययन + ङस् + ऋद्धि + सु - षष्ठी 2.2.8
वृत्ताध्ययन + ऋद्धि - सुपो धातुप्रातिपदिकयोः 2.4.71
वृत्ताध्ययनर्द्धि - आद्गुणः 6.1.87
वृत्ताध्ययनर्द्धि + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वृत्ताध्ययनर्द्धि + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वृत्ताध्ययनर्द्धि + रु - ससजुषो रुः 8.2.66
वृत्ताध्ययनर्द्धि + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वृत्ताध्ययनर्द्धिः - खरवसानयोर्विसर्जनीयः 8.3.15