चर्या

सुधाव्याख्या

चेति । चरणम् । ‘गदमदचरयमश्च-’ (३.१.१००) इति यत् । यद्वा ‘परिचर्या’ इत्यत्र ‘परि’ इत्यस्याविवक्षणात् ‘चर्या’इति साधुः ॥ईर्यते ज्ञायते । ‘ईर गतौ’ (अ० आ० से०) । ण्यत् (३.१.१२४) ईर्यायाः पन्थाः । ‘ऋक्पूर-’ (५.४.७४) इत्यः ।