प्रतिपादनम्

सुधाव्याख्या

‘पद गतौ’ (दि० आ० अ०) । ण्यन्तः । ‘प्रतिपादनं तु दाने च प्रतिपत्तौ प्रबोधने’ इति मेदिनी ॥


प्रक्रिया

धातुः -


पदँ गतौ
पद् - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्रति + पद् + णिच् - हेतुमति च 3.1.26
प्रति + पद् + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
प्रति + पाद् + इ - अत उपधायाः 7.2.116
प्रति + पाद् + इ + ल्युट् - ल्युट् च 3.3.115
प्रति + पाद् + ल्युट् - णेरनिटि 6.4.51
प्रति + पाद् + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्रति + पाद् + अन - युवोरनाकौ 7.1.1
प्रतिपादन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रतिपादन + अम् - अतोऽम् 7.1.24
प्रतिपादनम् - अमि पूर्वः 6.1.107