वेदिः

सुधाव्याख्या

त्रीणि ।–‘वृताः कुर्वन्ति ये यज्ञमृत्विजो याजकाश्च ते’ इति कात्य-इति मते द्वे ऋत्विजाम् । वेदिरिति । विद्यते शोधनेन ज्ञायते, विचार्यते, प्राप्यते, वा । तॄ पिषिरुहिवृति-’ (उ० ४.११९) इतीन् । यद्वा वेदयति, वेद्यते वा । 'विद निवासादौ’ चुरादिः । ‘अच इः’ (उ० ४.१३९) । ‘वेदिः स्यात्पण्डिते पुमान् । स्त्रियामङ्गुलिमुद्रायां स्यात् परिष्कृतभूतले’ (इति मेदिनी) ॥ परितः कृता संस्कृता । ‘सम्परिभ्याम्-’ (६.१.१३७) इति सुट् । ‘परिनिवि-' (८.३.७०) इति षत्वम् ॥