प्राथमकल्पिकाः

सुधाव्याख्या

प्रथमकल्प: आद्यारम्भः प्रयोजनं येषां ते । प्रयोजनम्’ (५.१.१०९) इति ठक् । यद्वा प्रथमकल्पमधीयते । विद्यालक्षणकल्पान्ताच्च’ (वा० ४.२.६०) इति ठक् । ‘कल्पः शास्त्रे विधौ न्याये’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


प्रथमकल्प + सु + ठक् - प्रयोजनम् 5.1.109
प्रथमकल्प + ठक् - सुपो धातुप्रातिपदिकयोः 2.4.71
प्रथमकल्प + ठ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्रथमकल्प + इक - ठस्येकः 7.3.50
प्रथमकल्प् + इक - यस्येति च 6.4.148
प्राथमकल्पिक - किति च 7.2.118
प्राथमकल्पिक + जस् - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्राथमकल्पिक + अस् - चुटू 1.3.7, तस्य लोपः 1.3.9
प्राथमकल्पिकास् - प्रथमयोः पूर्वसवर्णः 6.1.102
प्राथमकल्पिकारु - ससजुषो रुः 8.2.66
प्राथमकल्पिकार् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्राथमकल्पिकाः - खरवसानयोर्विसर्जनीयः 8.3.15