अन्तेवासी

सुधाव्याख्या

अन्ते समीपे वस्तुं शीलमस्य । ‘सुपि-’ (३.२.७८) इति णिनिः । ‘शयवासवासि-' (६.३.१८) इत्यलुक् । अन्तेवासी भवेच्छिष्ये चण्डाले प्रान्तगेऽपि च' इति विश्वः ॥