चूडा

सुधाव्याख्या

चुड्यते । ‘चुड समुच्छ्राये’ (चु० प० से०) । ‘चुरादीनां णिज्वा’ इति पक्षे भिदादिपाठात् (३.३.१०४) अङ्दीर्घत्वे । ‘चूडा शिखाग्रयोः । बाहुभूषावलभ्योश्च’ इति हैमः ॥