अलिकम्

सुधाव्याख्या

अलति, अल्यते, वा । ‘अल भूषणादौ’ (भ्वा० प० से०) । ‘अनिहृषिभ्याम् किच्च’ इतीकन् (उ० ४.२७) । ‘अलीकमहितेऽपि’ इति कात्यः । बाहुलकादिकन्नपि । ‘अलिकं ह्रस्वदीर्घमध्यम्’ इति राजदेवः ॥