वृषस्यन्ती

सुधाव्याख्या

वृषेति । ‘वृषो नरो वृषः कालः’ इत्यनेकार्थमञ्जरी । वृषं नरं शुक्रलं वेच्छत्यात्मनः । ‘सुप आत्मनः क्यच्’ (३.१.८) । ‘अश्वक्षीर-’ (७.१.५१) इत्यत्र ‘अश्ववृषयोर्मैथुनेच्छायाम्’ इति वचनादसुक् । लटः शता (३.२.१२४) । ‘उगितश्च’ (१.४.६) इति ङीप् । ‘आच्छीनद्योर्नुम्’ (७.१.८०) ॥


प्रक्रिया

धातुः -


वृष + असुक् + य - अश्ववृषयोर्मैथुनेच्छायामिति वक्तव्यम् (7.1.51) । वार्तिकम् ।
वृष + अस् + य - उपदेशेऽजनुनासिक इत् 1.3.2, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
वृषस् + उअ - अतो गुणे 6.1.97
वृषस् + य + शतृ - लटः शतृशानचावप्रथमासमानाधिकरणे 3.2.124
वृषस् + य + अत् - उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वृषस्य + अन्त् - आच्छीनद्योर्नुम् 7.1.80
वृषस्यन्त् + ङीष् - उगितश्च 4.1.6
वृषस्यन्त् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
वृषस्यन्ती + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
वृषस्यन्ती + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
वृषस्यन्ती - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68