चपेटः

सुधाव्याख्या

पेति । चपति । ‘चप सान्त्वने’ (भ्वा० प० से०) । अच् (३.१.१३४) । एटति । ‘इट गतौ’ (भ्वा० प० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । चपश्चासाविटश्च । ‘चर्पटः’ अप्यत्र । ‘चर्पटः स्फारविपुले चपेटे पर्पटेऽपि च’ (इति विश्वमेदिन्यौ) ॥


प्रक्रिया

धातुः -


चपँ सान्त्वने
चप् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चप् + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
चप् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
चप
इटँ गतौ
इट् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
इट् + क - इगुपधज्ञाप्रीकिरः कः 3.1.135
इट् + अ - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
इट
चप + सु + इट + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
चप + इट - सुपो धातुप्रातिपदिकयोः 2.4.71
चपेट - आद्गुणः 6.1.87
चपेट + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चपेट + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चपेट + रु - ससजुषो रुः 8.2.66
चपेट + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चपेटः - खरवसानयोर्विसर्जनीयः 8.3.15
चपेटः