शिश्नः

सुधाव्याख्या

शीति । शशति । ‘शश प्लुतगतौ’ (भ्वा० प० से०) शिनोति । ‘शिञ् निशाने’ (स्वा० उ० अ०) । बाहुलकान्नक् । पृषोदरादिः (६.३.१०९) । - रास्नादिनिपातान्नक् इति मुकुटोऽपाणिनीयः ॥